Swami Sarvapriyananda delivers insightful talks on Vedanta at the Vedanta Society of New York, an institution founded by Swami Vivekananda in 1894. Vedanta, rooted in the ancient Vedas, is one of the world’s oldest and most expansive spiritual philosophies. It emphasizes the oneness of all existence, the divinity of the individual soul, and the harmony among all religions, offering timeless wisdom for personal and spiritual growth. Through these talks, Swami Sarvapriyananda explores profound ...
…
continue reading
Nội dung được cung cấp bởi Venkata Ramanan. Tất cả nội dung podcast bao gồm các tập, đồ họa và mô tả podcast đều được Venkata Ramanan hoặc đối tác nền tảng podcast của họ tải lên và cung cấp trực tiếp. Nếu bạn cho rằng ai đó đang sử dụng tác phẩm có bản quyền của bạn mà không có sự cho phép của bạn, bạn có thể làm theo quy trình được nêu ở đây https://vi.player.fm/legal.
Player FM - Ứng dụng Podcast
Chuyển sang chế độ ngoại tuyến với ứng dụng Player FM !
Chuyển sang chế độ ngoại tuyến với ứng dụng Player FM !
Learn Soundaryalahari Slokas Chanting Text Audio
M4A•Trang chủ episode
Manage episode 367645355 series 3266006
Nội dung được cung cấp bởi Venkata Ramanan. Tất cả nội dung podcast bao gồm các tập, đồ họa và mô tả podcast đều được Venkata Ramanan hoặc đối tác nền tảng podcast của họ tải lên và cung cấp trực tiếp. Nếu bạn cho rằng ai đó đang sử dụng tác phẩm có bản quyền của bạn mà không có sự cho phép của bạn, bạn có thể làm theo quy trình được nêu ở đây https://vi.player.fm/legal.
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 tập
M4A•Trang chủ episode
Manage episode 367645355 series 3266006
Nội dung được cung cấp bởi Venkata Ramanan. Tất cả nội dung podcast bao gồm các tập, đồ họa và mô tả podcast đều được Venkata Ramanan hoặc đối tác nền tảng podcast của họ tải lên và cung cấp trực tiếp. Nếu bạn cho rằng ai đó đang sử dụng tác phẩm có bản quyền của bạn mà không có sự cho phép của bạn, bạn có thể làm theo quy trình được nêu ở đây https://vi.player.fm/legal.
Soundaryalahari. śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi. atastvāmāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥ tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam. vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 . avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī. daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥ tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā. bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥ haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat. smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥ dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ. tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥ kvaṇatkāñchīdāmā karikalabhakumbhastananātā parikṣīṇā madhyē pariṇataśarachchandravadanā. dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥ sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē. śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥ mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari. manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥ sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ. avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥ chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ. chatuśchatvāriṃśadvasudalakālāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥ tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ. yadālōkatsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥ naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ. galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē. divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥ You may use this link to get the Text in Devanagari , Regional languages of India and English. https://vignanam.org/english/soundarya-lahari.html
…
continue reading
257 tập
Tất cả các tập
×Chào mừng bạn đến với Player FM!
Player FM đang quét trang web để tìm các podcast chất lượng cao cho bạn thưởng thức ngay bây giờ. Đây là ứng dụng podcast tốt nhất và hoạt động trên Android, iPhone và web. Đăng ký để đồng bộ các theo dõi trên tất cả thiết bị.